Declension table of avighāta

Deva

NeuterSingularDualPlural
Nominativeavighātam avighāte avighātāni
Vocativeavighāta avighāte avighātāni
Accusativeavighātam avighāte avighātāni
Instrumentalavighātena avighātābhyām avighātaiḥ
Dativeavighātāya avighātābhyām avighātebhyaḥ
Ablativeavighātāt avighātābhyām avighātebhyaḥ
Genitiveavighātasya avighātayoḥ avighātānām
Locativeavighāte avighātayoḥ avighāteṣu

Compound avighāta -

Adverb -avighātam -avighātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria