Declension table of avighāta

Deva

MasculineSingularDualPlural
Nominativeavighātaḥ avighātau avighātāḥ
Vocativeavighāta avighātau avighātāḥ
Accusativeavighātam avighātau avighātān
Instrumentalavighātena avighātābhyām avighātaiḥ avighātebhiḥ
Dativeavighātāya avighātābhyām avighātebhyaḥ
Ablativeavighātāt avighātābhyām avighātebhyaḥ
Genitiveavighātasya avighātayoḥ avighātānām
Locativeavighāte avighātayoḥ avighāteṣu

Compound avighāta -

Adverb -avighātam -avighātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria