Declension table of ?avigarhita

Deva

NeuterSingularDualPlural
Nominativeavigarhitam avigarhite avigarhitāni
Vocativeavigarhita avigarhite avigarhitāni
Accusativeavigarhitam avigarhite avigarhitāni
Instrumentalavigarhitena avigarhitābhyām avigarhitaiḥ
Dativeavigarhitāya avigarhitābhyām avigarhitebhyaḥ
Ablativeavigarhitāt avigarhitābhyām avigarhitebhyaḥ
Genitiveavigarhitasya avigarhitayoḥ avigarhitānām
Locativeavigarhite avigarhitayoḥ avigarhiteṣu

Compound avigarhita -

Adverb -avigarhitam -avigarhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria