Declension table of ?avigarhita

Deva

MasculineSingularDualPlural
Nominativeavigarhitaḥ avigarhitau avigarhitāḥ
Vocativeavigarhita avigarhitau avigarhitāḥ
Accusativeavigarhitam avigarhitau avigarhitān
Instrumentalavigarhitena avigarhitābhyām avigarhitaiḥ avigarhitebhiḥ
Dativeavigarhitāya avigarhitābhyām avigarhitebhyaḥ
Ablativeavigarhitāt avigarhitābhyām avigarhitebhyaḥ
Genitiveavigarhitasya avigarhitayoḥ avigarhitānām
Locativeavigarhite avigarhitayoḥ avigarhiteṣu

Compound avigarhita -

Adverb -avigarhitam -avigarhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria