Declension table of ?avigalitā

Deva

FeminineSingularDualPlural
Nominativeavigalitā avigalite avigalitāḥ
Vocativeavigalite avigalite avigalitāḥ
Accusativeavigalitām avigalite avigalitāḥ
Instrumentalavigalitayā avigalitābhyām avigalitābhiḥ
Dativeavigalitāyai avigalitābhyām avigalitābhyaḥ
Ablativeavigalitāyāḥ avigalitābhyām avigalitābhyaḥ
Genitiveavigalitāyāḥ avigalitayoḥ avigalitānām
Locativeavigalitāyām avigalitayoḥ avigalitāsu

Adverb -avigalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria