Declension table of ?avigāna

Deva

NeuterSingularDualPlural
Nominativeavigānam avigāne avigānāni
Vocativeavigāna avigāne avigānāni
Accusativeavigānam avigāne avigānāni
Instrumentalavigānena avigānābhyām avigānaiḥ
Dativeavigānāya avigānābhyām avigānebhyaḥ
Ablativeavigānāt avigānābhyām avigānebhyaḥ
Genitiveavigānasya avigānayoḥ avigānānām
Locativeavigāne avigānayoḥ avigāneṣu

Compound avigāna -

Adverb -avigānam -avigānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria