Declension table of ?avigāna

Deva

MasculineSingularDualPlural
Nominativeavigānaḥ avigānau avigānāḥ
Vocativeavigāna avigānau avigānāḥ
Accusativeavigānam avigānau avigānān
Instrumentalavigānena avigānābhyām avigānaiḥ avigānebhiḥ
Dativeavigānāya avigānābhyām avigānebhyaḥ
Ablativeavigānāt avigānābhyām avigānebhyaḥ
Genitiveavigānasya avigānayoḥ avigānānām
Locativeavigāne avigānayoḥ avigāneṣu

Compound avigāna -

Adverb -avigānam -avigānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria