Declension table of avidyamānatā

Deva

FeminineSingularDualPlural
Nominativeavidyamānatā avidyamānate avidyamānatāḥ
Vocativeavidyamānate avidyamānate avidyamānatāḥ
Accusativeavidyamānatām avidyamānate avidyamānatāḥ
Instrumentalavidyamānatayā avidyamānatābhyām avidyamānatābhiḥ
Dativeavidyamānatāyai avidyamānatābhyām avidyamānatābhyaḥ
Ablativeavidyamānatāyāḥ avidyamānatābhyām avidyamānatābhyaḥ
Genitiveavidyamānatāyāḥ avidyamānatayoḥ avidyamānatānām
Locativeavidyamānatāyām avidyamānatayoḥ avidyamānatāsu

Adverb -avidyamānatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria