Declension table of ?avidyamānā

Deva

FeminineSingularDualPlural
Nominativeavidyamānā avidyamāne avidyamānāḥ
Vocativeavidyamāne avidyamāne avidyamānāḥ
Accusativeavidyamānām avidyamāne avidyamānāḥ
Instrumentalavidyamānayā avidyamānābhyām avidyamānābhiḥ
Dativeavidyamānāyai avidyamānābhyām avidyamānābhyaḥ
Ablativeavidyamānāyāḥ avidyamānābhyām avidyamānābhyaḥ
Genitiveavidyamānāyāḥ avidyamānayoḥ avidyamānānām
Locativeavidyamānāyām avidyamānayoḥ avidyamānāsu

Adverb -avidyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria