Declension table of avidyamāna

Deva

NeuterSingularDualPlural
Nominativeavidyamānam avidyamāne avidyamānāni
Vocativeavidyamāna avidyamāne avidyamānāni
Accusativeavidyamānam avidyamāne avidyamānāni
Instrumentalavidyamānena avidyamānābhyām avidyamānaiḥ
Dativeavidyamānāya avidyamānābhyām avidyamānebhyaḥ
Ablativeavidyamānāt avidyamānābhyām avidyamānebhyaḥ
Genitiveavidyamānasya avidyamānayoḥ avidyamānānām
Locativeavidyamāne avidyamānayoḥ avidyamāneṣu

Compound avidyamāna -

Adverb -avidyamānam -avidyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria