Declension table of avidyamāna

Deva

MasculineSingularDualPlural
Nominativeavidyamānaḥ avidyamānau avidyamānāḥ
Vocativeavidyamāna avidyamānau avidyamānāḥ
Accusativeavidyamānam avidyamānau avidyamānān
Instrumentalavidyamānena avidyamānābhyām avidyamānaiḥ avidyamānebhiḥ
Dativeavidyamānāya avidyamānābhyām avidyamānebhyaḥ
Ablativeavidyamānāt avidyamānābhyām avidyamānebhyaḥ
Genitiveavidyamānasya avidyamānayoḥ avidyamānānām
Locativeavidyamāne avidyamānayoḥ avidyamāneṣu

Compound avidyamāna -

Adverb -avidyamānam -avidyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria