Declension table of avidyāmaya

Deva

MasculineSingularDualPlural
Nominativeavidyāmayaḥ avidyāmayau avidyāmayāḥ
Vocativeavidyāmaya avidyāmayau avidyāmayāḥ
Accusativeavidyāmayam avidyāmayau avidyāmayān
Instrumentalavidyāmayena avidyāmayābhyām avidyāmayaiḥ avidyāmayebhiḥ
Dativeavidyāmayāya avidyāmayābhyām avidyāmayebhyaḥ
Ablativeavidyāmayāt avidyāmayābhyām avidyāmayebhyaḥ
Genitiveavidyāmayasya avidyāmayayoḥ avidyāmayānām
Locativeavidyāmaye avidyāmayayoḥ avidyāmayeṣu

Compound avidyāmaya -

Adverb -avidyāmayam -avidyāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria