Declension table of avidya

Deva

NeuterSingularDualPlural
Nominativeavidyam avidye avidyāni
Vocativeavidya avidye avidyāni
Accusativeavidyam avidye avidyāni
Instrumentalavidyena avidyābhyām avidyaiḥ
Dativeavidyāya avidyābhyām avidyebhyaḥ
Ablativeavidyāt avidyābhyām avidyebhyaḥ
Genitiveavidyasya avidyayoḥ avidyānām
Locativeavidye avidyayoḥ avidyeṣu

Compound avidya -

Adverb -avidyam -avidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria