Declension table of ?avidviṣāvatā

Deva

FeminineSingularDualPlural
Nominativeavidviṣāvatā avidviṣāvate avidviṣāvatāḥ
Vocativeavidviṣāvate avidviṣāvate avidviṣāvatāḥ
Accusativeavidviṣāvatām avidviṣāvate avidviṣāvatāḥ
Instrumentalavidviṣāvatayā avidviṣāvatābhyām avidviṣāvatābhiḥ
Dativeavidviṣāvatāyai avidviṣāvatābhyām avidviṣāvatābhyaḥ
Ablativeavidviṣāvatāyāḥ avidviṣāvatābhyām avidviṣāvatābhyaḥ
Genitiveavidviṣāvatāyāḥ avidviṣāvatayoḥ avidviṣāvatānām
Locativeavidviṣāvatāyām avidviṣāvatayoḥ avidviṣāvatāsu

Adverb -avidviṣāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria