Declension table of ?avidviṣāṇa

Deva

NeuterSingularDualPlural
Nominativeavidviṣāṇam avidviṣāṇe avidviṣāṇāni
Vocativeavidviṣāṇa avidviṣāṇe avidviṣāṇāni
Accusativeavidviṣāṇam avidviṣāṇe avidviṣāṇāni
Instrumentalavidviṣāṇena avidviṣāṇābhyām avidviṣāṇaiḥ
Dativeavidviṣāṇāya avidviṣāṇābhyām avidviṣāṇebhyaḥ
Ablativeavidviṣāṇāt avidviṣāṇābhyām avidviṣāṇebhyaḥ
Genitiveavidviṣāṇasya avidviṣāṇayoḥ avidviṣāṇānām
Locativeavidviṣāṇe avidviṣāṇayoḥ avidviṣāṇeṣu

Compound avidviṣāṇa -

Adverb -avidviṣāṇam -avidviṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria