Declension table of ?avidviṣā

Deva

FeminineSingularDualPlural
Nominativeavidviṣā avidviṣe avidviṣāḥ
Vocativeavidviṣe avidviṣe avidviṣāḥ
Accusativeavidviṣām avidviṣe avidviṣāḥ
Instrumentalavidviṣayā avidviṣābhyām avidviṣābhiḥ
Dativeavidviṣāyai avidviṣābhyām avidviṣābhyaḥ
Ablativeavidviṣāyāḥ avidviṣābhyām avidviṣābhyaḥ
Genitiveavidviṣāyāḥ avidviṣayoḥ avidviṣāṇām
Locativeavidviṣāyām avidviṣayoḥ avidviṣāsu

Adverb -avidviṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria