Declension table of ?avidviṣ

Deva

NeuterSingularDualPlural
Nominativeavidviṭ avidviṣī avidviṃṣi
Vocativeavidviṭ avidviṣī avidviṃṣi
Accusativeavidviṭ avidviṣī avidviṃṣi
Instrumentalavidviṣā avidviḍbhyām avidviḍbhiḥ
Dativeavidviṣe avidviḍbhyām avidviḍbhyaḥ
Ablativeavidviṣaḥ avidviḍbhyām avidviḍbhyaḥ
Genitiveavidviṣaḥ avidviṣoḥ avidviṣām
Locativeavidviṣi avidviṣoḥ avidviṭsu

Compound avidviṭ -

Adverb -avidviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria