Declension table of ?avidveṣa

Deva

MasculineSingularDualPlural
Nominativeavidveṣaḥ avidveṣau avidveṣāḥ
Vocativeavidveṣa avidveṣau avidveṣāḥ
Accusativeavidveṣam avidveṣau avidveṣān
Instrumentalavidveṣeṇa avidveṣābhyām avidveṣaiḥ avidveṣebhiḥ
Dativeavidveṣāya avidveṣābhyām avidveṣebhyaḥ
Ablativeavidveṣāt avidveṣābhyām avidveṣebhyaḥ
Genitiveavidveṣasya avidveṣayoḥ avidveṣāṇām
Locativeavidveṣe avidveṣayoḥ avidveṣeṣu

Compound avidveṣa -

Adverb -avidveṣam -avidveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria