Declension table of ?avidūsa

Deva

NeuterSingularDualPlural
Nominativeavidūsam avidūse avidūsāni
Vocativeavidūsa avidūse avidūsāni
Accusativeavidūsam avidūse avidūsāni
Instrumentalavidūsena avidūsābhyām avidūsaiḥ
Dativeavidūsāya avidūsābhyām avidūsebhyaḥ
Ablativeavidūsāt avidūsābhyām avidūsebhyaḥ
Genitiveavidūsasya avidūsayoḥ avidūsānām
Locativeavidūse avidūsayoḥ avidūseṣu

Compound avidūsa -

Adverb -avidūsam -avidūsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria