Declension table of ?avidūra

Deva

MasculineSingularDualPlural
Nominativeavidūraḥ avidūrau avidūrāḥ
Vocativeavidūra avidūrau avidūrāḥ
Accusativeavidūram avidūrau avidūrān
Instrumentalavidūreṇa avidūrābhyām avidūraiḥ avidūrebhiḥ
Dativeavidūrāya avidūrābhyām avidūrebhyaḥ
Ablativeavidūrāt avidūrābhyām avidūrebhyaḥ
Genitiveavidūrasya avidūrayoḥ avidūrāṇām
Locativeavidūre avidūrayoḥ avidūreṣu

Compound avidūra -

Adverb -avidūram -avidūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria