Declension table of ?avidugdha

Deva

NeuterSingularDualPlural
Nominativeavidugdham avidugdhe avidugdhāni
Vocativeavidugdha avidugdhe avidugdhāni
Accusativeavidugdham avidugdhe avidugdhāni
Instrumentalavidugdhena avidugdhābhyām avidugdhaiḥ
Dativeavidugdhāya avidugdhābhyām avidugdhebhyaḥ
Ablativeavidugdhāt avidugdhābhyām avidugdhebhyaḥ
Genitiveavidugdhasya avidugdhayoḥ avidugdhānām
Locativeavidugdhe avidugdhayoḥ avidugdheṣu

Compound avidugdha -

Adverb -avidugdham -avidugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria