Declension table of ?aviduṣṭarā

Deva

FeminineSingularDualPlural
Nominativeaviduṣṭarā aviduṣṭare aviduṣṭarāḥ
Vocativeaviduṣṭare aviduṣṭare aviduṣṭarāḥ
Accusativeaviduṣṭarām aviduṣṭare aviduṣṭarāḥ
Instrumentalaviduṣṭarayā aviduṣṭarābhyām aviduṣṭarābhiḥ
Dativeaviduṣṭarāyai aviduṣṭarābhyām aviduṣṭarābhyaḥ
Ablativeaviduṣṭarāyāḥ aviduṣṭarābhyām aviduṣṭarābhyaḥ
Genitiveaviduṣṭarāyāḥ aviduṣṭarayoḥ aviduṣṭarāṇām
Locativeaviduṣṭarāyām aviduṣṭarayoḥ aviduṣṭarāsu

Adverb -aviduṣṭaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria