Declension table of ?aviduṣṭara

Deva

MasculineSingularDualPlural
Nominativeaviduṣṭaraḥ aviduṣṭarau aviduṣṭarāḥ
Vocativeaviduṣṭara aviduṣṭarau aviduṣṭarāḥ
Accusativeaviduṣṭaram aviduṣṭarau aviduṣṭarān
Instrumentalaviduṣṭareṇa aviduṣṭarābhyām aviduṣṭaraiḥ aviduṣṭarebhiḥ
Dativeaviduṣṭarāya aviduṣṭarābhyām aviduṣṭarebhyaḥ
Ablativeaviduṣṭarāt aviduṣṭarābhyām aviduṣṭarebhyaḥ
Genitiveaviduṣṭarasya aviduṣṭarayoḥ aviduṣṭarāṇām
Locativeaviduṣṭare aviduṣṭarayoḥ aviduṣṭareṣu

Compound aviduṣṭara -

Adverb -aviduṣṭaram -aviduṣṭarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria