Declension table of ?avidriya

Deva

NeuterSingularDualPlural
Nominativeavidriyam avidriye avidriyāṇi
Vocativeavidriya avidriye avidriyāṇi
Accusativeavidriyam avidriye avidriyāṇi
Instrumentalavidriyeṇa avidriyābhyām avidriyaiḥ
Dativeavidriyāya avidriyābhyām avidriyebhyaḥ
Ablativeavidriyāt avidriyābhyām avidriyebhyaḥ
Genitiveavidriyasya avidriyayoḥ avidriyāṇām
Locativeavidriye avidriyayoḥ avidriyeṣu

Compound avidriya -

Adverb -avidriyam -avidriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria