Declension table of ?aviditā

Deva

FeminineSingularDualPlural
Nominativeaviditā avidite aviditāḥ
Vocativeavidite avidite aviditāḥ
Accusativeaviditām avidite aviditāḥ
Instrumentalaviditayā aviditābhyām aviditābhiḥ
Dativeaviditāyai aviditābhyām aviditābhyaḥ
Ablativeaviditāyāḥ aviditābhyām aviditābhyaḥ
Genitiveaviditāyāḥ aviditayoḥ aviditānām
Locativeaviditāyām aviditayoḥ aviditāsu

Adverb -aviditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria