Declension table of ?avidīdhayu

Deva

MasculineSingularDualPlural
Nominativeavidīdhayuḥ avidīdhayū avidīdhayavaḥ
Vocativeavidīdhayo avidīdhayū avidīdhayavaḥ
Accusativeavidīdhayum avidīdhayū avidīdhayūn
Instrumentalavidīdhayunā avidīdhayubhyām avidīdhayubhiḥ
Dativeavidīdhayave avidīdhayubhyām avidīdhayubhyaḥ
Ablativeavidīdhayoḥ avidīdhayubhyām avidīdhayubhyaḥ
Genitiveavidīdhayoḥ avidīdhayvoḥ avidīdhayūnām
Locativeavidīdhayau avidīdhayvoḥ avidīdhayuṣu

Compound avidīdhayu -

Adverb -avidīdhayu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria