Declension table of ?avidhya

Deva

NeuterSingularDualPlural
Nominativeavidhyam avidhye avidhyāni
Vocativeavidhya avidhye avidhyāni
Accusativeavidhyam avidhye avidhyāni
Instrumentalavidhyena avidhyābhyām avidhyaiḥ
Dativeavidhyāya avidhyābhyām avidhyebhyaḥ
Ablativeavidhyāt avidhyābhyām avidhyebhyaḥ
Genitiveavidhyasya avidhyayoḥ avidhyānām
Locativeavidhye avidhyayoḥ avidhyeṣu

Compound avidhya -

Adverb -avidhyam -avidhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria