Declension table of ?avidhura

Deva

NeuterSingularDualPlural
Nominativeavidhuram avidhure avidhurāṇi
Vocativeavidhura avidhure avidhurāṇi
Accusativeavidhuram avidhure avidhurāṇi
Instrumentalavidhureṇa avidhurābhyām avidhuraiḥ
Dativeavidhurāya avidhurābhyām avidhurebhyaḥ
Ablativeavidhurāt avidhurābhyām avidhurebhyaḥ
Genitiveavidhurasya avidhurayoḥ avidhurāṇām
Locativeavidhure avidhurayoḥ avidhureṣu

Compound avidhura -

Adverb -avidhuram -avidhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria