Declension table of ?avidhi

Deva

MasculineSingularDualPlural
Nominativeavidhiḥ avidhī avidhayaḥ
Vocativeavidhe avidhī avidhayaḥ
Accusativeavidhim avidhī avidhīn
Instrumentalavidhinā avidhibhyām avidhibhiḥ
Dativeavidhaye avidhibhyām avidhibhyaḥ
Ablativeavidheḥ avidhibhyām avidhibhyaḥ
Genitiveavidheḥ avidhyoḥ avidhīnām
Locativeavidhau avidhyoḥ avidhiṣu

Compound avidhi -

Adverb -avidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria