Declension table of ?avidhāyin

Deva

MasculineSingularDualPlural
Nominativeavidhāyī avidhāyinau avidhāyinaḥ
Vocativeavidhāyin avidhāyinau avidhāyinaḥ
Accusativeavidhāyinam avidhāyinau avidhāyinaḥ
Instrumentalavidhāyinā avidhāyibhyām avidhāyibhiḥ
Dativeavidhāyine avidhāyibhyām avidhāyibhyaḥ
Ablativeavidhāyinaḥ avidhāyibhyām avidhāyibhyaḥ
Genitiveavidhāyinaḥ avidhāyinoḥ avidhāyinām
Locativeavidhāyini avidhāyinoḥ avidhāyiṣu

Compound avidhāyi -

Adverb -avidhāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria