Declension table of ?aviddhanasā

Deva

FeminineSingularDualPlural
Nominativeaviddhanasā aviddhanase aviddhanasāḥ
Vocativeaviddhanase aviddhanase aviddhanasāḥ
Accusativeaviddhanasām aviddhanase aviddhanasāḥ
Instrumentalaviddhanasayā aviddhanasābhyām aviddhanasābhiḥ
Dativeaviddhanasāyai aviddhanasābhyām aviddhanasābhyaḥ
Ablativeaviddhanasāyāḥ aviddhanasābhyām aviddhanasābhyaḥ
Genitiveaviddhanasāyāḥ aviddhanasayoḥ aviddhanasānām
Locativeaviddhanasāyām aviddhanasayoḥ aviddhanasāsu

Adverb -aviddhanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria