Declension table of ?aviddhakarṇī

Deva

FeminineSingularDualPlural
Nominativeaviddhakarṇī aviddhakarṇyau aviddhakarṇyaḥ
Vocativeaviddhakarṇi aviddhakarṇyau aviddhakarṇyaḥ
Accusativeaviddhakarṇīm aviddhakarṇyau aviddhakarṇīḥ
Instrumentalaviddhakarṇyā aviddhakarṇībhyām aviddhakarṇībhiḥ
Dativeaviddhakarṇyai aviddhakarṇībhyām aviddhakarṇībhyaḥ
Ablativeaviddhakarṇyāḥ aviddhakarṇībhyām aviddhakarṇībhyaḥ
Genitiveaviddhakarṇyāḥ aviddhakarṇyoḥ aviddhakarṇīnām
Locativeaviddhakarṇyām aviddhakarṇyoḥ aviddhakarṇīṣu

Compound aviddhakarṇi - aviddhakarṇī -

Adverb -aviddhakarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria