Declension table of ?aviddhakarṇā

Deva

FeminineSingularDualPlural
Nominativeaviddhakarṇā aviddhakarṇe aviddhakarṇāḥ
Vocativeaviddhakarṇe aviddhakarṇe aviddhakarṇāḥ
Accusativeaviddhakarṇām aviddhakarṇe aviddhakarṇāḥ
Instrumentalaviddhakarṇayā aviddhakarṇābhyām aviddhakarṇābhiḥ
Dativeaviddhakarṇāyai aviddhakarṇābhyām aviddhakarṇābhyaḥ
Ablativeaviddhakarṇāyāḥ aviddhakarṇābhyām aviddhakarṇābhyaḥ
Genitiveaviddhakarṇāyāḥ aviddhakarṇayoḥ aviddhakarṇānām
Locativeaviddhakarṇāyām aviddhakarṇayoḥ aviddhakarṇāsu

Adverb -aviddhakarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria