Declension table of ?aviddhadṛśā

Deva

FeminineSingularDualPlural
Nominativeaviddhadṛśā aviddhadṛśe aviddhadṛśāḥ
Vocativeaviddhadṛśe aviddhadṛśe aviddhadṛśāḥ
Accusativeaviddhadṛśām aviddhadṛśe aviddhadṛśāḥ
Instrumentalaviddhadṛśayā aviddhadṛśābhyām aviddhadṛśābhiḥ
Dativeaviddhadṛśāyai aviddhadṛśābhyām aviddhadṛśābhyaḥ
Ablativeaviddhadṛśāyāḥ aviddhadṛśābhyām aviddhadṛśābhyaḥ
Genitiveaviddhadṛśāyāḥ aviddhadṛśayoḥ aviddhadṛśānām
Locativeaviddhadṛśāyām aviddhadṛśayoḥ aviddhadṛśāsu

Adverb -aviddhadṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria