Declension table of ?aviddhadṛś

Deva

NeuterSingularDualPlural
Nominativeaviddhadṛk aviddhadṛśī aviddhadṛṃśi
Vocativeaviddhadṛk aviddhadṛśī aviddhadṛṃśi
Accusativeaviddhadṛk aviddhadṛśī aviddhadṛṃśi
Instrumentalaviddhadṛśā aviddhadṛgbhyām aviddhadṛgbhiḥ
Dativeaviddhadṛśe aviddhadṛgbhyām aviddhadṛgbhyaḥ
Ablativeaviddhadṛśaḥ aviddhadṛgbhyām aviddhadṛgbhyaḥ
Genitiveaviddhadṛśaḥ aviddhadṛśoḥ aviddhadṛśām
Locativeaviddhadṛśi aviddhadṛśoḥ aviddhadṛkṣu

Compound aviddhadṛk -

Adverb -aviddhadṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria