Declension table of aviddha

Deva

NeuterSingularDualPlural
Nominativeaviddham aviddhe aviddhāni
Vocativeaviddha aviddhe aviddhāni
Accusativeaviddham aviddhe aviddhāni
Instrumentalaviddhena aviddhābhyām aviddhaiḥ
Dativeaviddhāya aviddhābhyām aviddhebhyaḥ
Ablativeaviddhāt aviddhābhyām aviddhebhyaḥ
Genitiveaviddhasya aviddhayoḥ aviddhānām
Locativeaviddhe aviddhayoḥ aviddheṣu

Compound aviddha -

Adverb -aviddham -aviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria