Declension table of ?avidasya

Deva

NeuterSingularDualPlural
Nominativeavidasyam avidasye avidasyāni
Vocativeavidasya avidasye avidasyāni
Accusativeavidasyam avidasye avidasyāni
Instrumentalavidasyena avidasyābhyām avidasyaiḥ
Dativeavidasyāya avidasyābhyām avidasyebhyaḥ
Ablativeavidasyāt avidasyābhyām avidasyebhyaḥ
Genitiveavidasyasya avidasyayoḥ avidasyānām
Locativeavidasye avidasyayoḥ avidasyeṣu

Compound avidasya -

Adverb -avidasyam -avidasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria