Declension table of ?avidagdhā

Deva

FeminineSingularDualPlural
Nominativeavidagdhā avidagdhe avidagdhāḥ
Vocativeavidagdhe avidagdhe avidagdhāḥ
Accusativeavidagdhām avidagdhe avidagdhāḥ
Instrumentalavidagdhayā avidagdhābhyām avidagdhābhiḥ
Dativeavidagdhāyai avidagdhābhyām avidagdhābhyaḥ
Ablativeavidagdhāyāḥ avidagdhābhyām avidagdhābhyaḥ
Genitiveavidagdhāyāḥ avidagdhayoḥ avidagdhānām
Locativeavidagdhāyām avidagdhayoḥ avidagdhāsu

Adverb -avidagdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria