Declension table of avidagdha

Deva

NeuterSingularDualPlural
Nominativeavidagdham avidagdhe avidagdhāni
Vocativeavidagdha avidagdhe avidagdhāni
Accusativeavidagdham avidagdhe avidagdhāni
Instrumentalavidagdhena avidagdhābhyām avidagdhaiḥ
Dativeavidagdhāya avidagdhābhyām avidagdhebhyaḥ
Ablativeavidagdhāt avidagdhābhyām avidagdhebhyaḥ
Genitiveavidagdhasya avidagdhayoḥ avidagdhānām
Locativeavidagdhe avidagdhayoḥ avidagdheṣu

Compound avidagdha -

Adverb -avidagdham -avidagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria