Declension table of avidagdha

Deva

MasculineSingularDualPlural
Nominativeavidagdhaḥ avidagdhau avidagdhāḥ
Vocativeavidagdha avidagdhau avidagdhāḥ
Accusativeavidagdham avidagdhau avidagdhān
Instrumentalavidagdhena avidagdhābhyām avidagdhaiḥ avidagdhebhiḥ
Dativeavidagdhāya avidagdhābhyām avidagdhebhyaḥ
Ablativeavidagdhāt avidagdhābhyām avidagdhebhyaḥ
Genitiveavidagdhasya avidagdhayoḥ avidagdhānām
Locativeavidagdhe avidagdhayoḥ avidagdheṣu

Compound avidagdha -

Adverb -avidagdham -avidagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria