Declension table of ?avidāhin

Deva

NeuterSingularDualPlural
Nominativeavidāhi avidāhinī avidāhīni
Vocativeavidāhin avidāhi avidāhinī avidāhīni
Accusativeavidāhi avidāhinī avidāhīni
Instrumentalavidāhinā avidāhibhyām avidāhibhiḥ
Dativeavidāhine avidāhibhyām avidāhibhyaḥ
Ablativeavidāhinaḥ avidāhibhyām avidāhibhyaḥ
Genitiveavidāhinaḥ avidāhinoḥ avidāhinām
Locativeavidāhini avidāhinoḥ avidāhiṣu

Compound avidāhi -

Adverb -avidāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria