Declension table of ?avicita

Deva

MasculineSingularDualPlural
Nominativeavicitaḥ avicitau avicitāḥ
Vocativeavicita avicitau avicitāḥ
Accusativeavicitam avicitau avicitān
Instrumentalavicitena avicitābhyām avicitaiḥ avicitebhiḥ
Dativeavicitāya avicitābhyām avicitebhyaḥ
Ablativeavicitāt avicitābhyām avicitebhyaḥ
Genitiveavicitasya avicitayoḥ avicitānām
Locativeavicite avicitayoḥ aviciteṣu

Compound avicita -

Adverb -avicitam -avicitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria