Declension table of ?avicintya

Deva

NeuterSingularDualPlural
Nominativeavicintyam avicintye avicintyāni
Vocativeavicintya avicintye avicintyāni
Accusativeavicintyam avicintye avicintyāni
Instrumentalavicintyena avicintyābhyām avicintyaiḥ
Dativeavicintyāya avicintyābhyām avicintyebhyaḥ
Ablativeavicintyāt avicintyābhyām avicintyebhyaḥ
Genitiveavicintyasya avicintyayoḥ avicintyānām
Locativeavicintye avicintyayoḥ avicintyeṣu

Compound avicintya -

Adverb -avicintyam -avicintyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria