Declension table of ?avicintya

Deva

MasculineSingularDualPlural
Nominativeavicintyaḥ avicintyau avicintyāḥ
Vocativeavicintya avicintyau avicintyāḥ
Accusativeavicintyam avicintyau avicintyān
Instrumentalavicintyena avicintyābhyām avicintyaiḥ avicintyebhiḥ
Dativeavicintyāya avicintyābhyām avicintyebhyaḥ
Ablativeavicintyāt avicintyābhyām avicintyebhyaḥ
Genitiveavicintyasya avicintyayoḥ avicintyānām
Locativeavicintye avicintyayoḥ avicintyeṣu

Compound avicintya -

Adverb -avicintyam -avicintyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria