Declension table of ?avicikitsatā

Deva

FeminineSingularDualPlural
Nominativeavicikitsatā avicikitsate avicikitsatāḥ
Vocativeavicikitsate avicikitsate avicikitsatāḥ
Accusativeavicikitsatām avicikitsate avicikitsatāḥ
Instrumentalavicikitsatayā avicikitsatābhyām avicikitsatābhiḥ
Dativeavicikitsatāyai avicikitsatābhyām avicikitsatābhyaḥ
Ablativeavicikitsatāyāḥ avicikitsatābhyām avicikitsatābhyaḥ
Genitiveavicikitsatāyāḥ avicikitsatayoḥ avicikitsatānām
Locativeavicikitsatāyām avicikitsatayoḥ avicikitsatāsu

Adverb -avicikitsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria