Declension table of ?avicikitsā

Deva

FeminineSingularDualPlural
Nominativeavicikitsā avicikitse avicikitsāḥ
Vocativeavicikitse avicikitse avicikitsāḥ
Accusativeavicikitsām avicikitse avicikitsāḥ
Instrumentalavicikitsayā avicikitsābhyām avicikitsābhiḥ
Dativeavicikitsāyai avicikitsābhyām avicikitsābhyaḥ
Ablativeavicikitsāyāḥ avicikitsābhyām avicikitsābhyaḥ
Genitiveavicikitsāyāḥ avicikitsayoḥ avicikitsānām
Locativeavicikitsāyām avicikitsayoḥ avicikitsāsu

Adverb -avicikitsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria