Declension table of ?avicchindatā

Deva

FeminineSingularDualPlural
Nominativeavicchindatā avicchindate avicchindatāḥ
Vocativeavicchindate avicchindate avicchindatāḥ
Accusativeavicchindatām avicchindate avicchindatāḥ
Instrumentalavicchindatayā avicchindatābhyām avicchindatābhiḥ
Dativeavicchindatāyai avicchindatābhyām avicchindatābhyaḥ
Ablativeavicchindatāyāḥ avicchindatābhyām avicchindatābhyaḥ
Genitiveavicchindatāyāḥ avicchindatayoḥ avicchindatānām
Locativeavicchindatāyām avicchindatayoḥ avicchindatāsu

Adverb -avicchindatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria