Declension table of ?avicakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeavicakṣaṇam avicakṣaṇe avicakṣaṇāni
Vocativeavicakṣaṇa avicakṣaṇe avicakṣaṇāni
Accusativeavicakṣaṇam avicakṣaṇe avicakṣaṇāni
Instrumentalavicakṣaṇena avicakṣaṇābhyām avicakṣaṇaiḥ
Dativeavicakṣaṇāya avicakṣaṇābhyām avicakṣaṇebhyaḥ
Ablativeavicakṣaṇāt avicakṣaṇābhyām avicakṣaṇebhyaḥ
Genitiveavicakṣaṇasya avicakṣaṇayoḥ avicakṣaṇānām
Locativeavicakṣaṇe avicakṣaṇayoḥ avicakṣaṇeṣu

Compound avicakṣaṇa -

Adverb -avicakṣaṇam -avicakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria