Declension table of ?avicakṣaṇa

Deva

MasculineSingularDualPlural
Nominativeavicakṣaṇaḥ avicakṣaṇau avicakṣaṇāḥ
Vocativeavicakṣaṇa avicakṣaṇau avicakṣaṇāḥ
Accusativeavicakṣaṇam avicakṣaṇau avicakṣaṇān
Instrumentalavicakṣaṇena avicakṣaṇābhyām avicakṣaṇaiḥ avicakṣaṇebhiḥ
Dativeavicakṣaṇāya avicakṣaṇābhyām avicakṣaṇebhyaḥ
Ablativeavicakṣaṇāt avicakṣaṇābhyām avicakṣaṇebhyaḥ
Genitiveavicakṣaṇasya avicakṣaṇayoḥ avicakṣaṇānām
Locativeavicakṣaṇe avicakṣaṇayoḥ avicakṣaṇeṣu

Compound avicakṣaṇa -

Adverb -avicakṣaṇam -avicakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria