Declension table of ?avicārajña

Deva

MasculineSingularDualPlural
Nominativeavicārajñaḥ avicārajñau avicārajñāḥ
Vocativeavicārajña avicārajñau avicārajñāḥ
Accusativeavicārajñam avicārajñau avicārajñān
Instrumentalavicārajñena avicārajñābhyām avicārajñaiḥ avicārajñebhiḥ
Dativeavicārajñāya avicārajñābhyām avicārajñebhyaḥ
Ablativeavicārajñāt avicārajñābhyām avicārajñebhyaḥ
Genitiveavicārajñasya avicārajñayoḥ avicārajñānām
Locativeavicārajñe avicārajñayoḥ avicārajñeṣu

Compound avicārajña -

Adverb -avicārajñam -avicārajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria